Arya-Avalokiteshvaro Bodhisattvo, gambhiram prajnaparamitacharyam charamano vyavalokayati, sma pancha-skandhas tams cha sva bhava shunyam pasyati sma. Iha Sariputra: Rupam shunyata, shunyataiva rupam. Rupan na prithak shunyata, shunyataya na prithag rupam. Yad rupam sa shunyata, ya shunyata sa rupam. Evam eva vedana, samjna, samskara, vijnanam. Iha Sariputra: Sarva dharmah shunyata-laksana, Anutpanna aniruddha, amala aviamala, anuna aparipurnah. Tasmaj Chariputra: Shunyatayam na rupam, na vedana, na samjna, na samskarah, na vijnanam. Na chaksuh, shrotra, ghrana jihva, kaya, manamsi; Na rupa, shabda, gandha, rasa, sprastavaya dharmah, Na chaksur-dhatur yavan na manovjnana-dhatuh. Na avidya, na avidya-kshayo, yavan na jara-maranam, na jara-marana-kshayo. Na duhkha, samudaya, nirodha, marga. Na jnanam, na praptir, na apraptih. Tasmaj Chariputra: Apraptitvad bodhisattvasya, prajnaparamitam asritya, viharaty achittavaranah. Chittavarana-nastitvad atrastro, viparyasa atikranto, nishtha nirvana praptah. Tryadhva vyavasthitah, sarva buddhah, prajnaparamitam asritya anuttaram samyaksambodhim abhisambuddhah. Tasmaj jnatavyam: Prajnaparamita maha-mantro, maha-vidya-mantro, anuttara-mantro, samasama-mantrah, sarva duhkha prasamanah, satyam amithyatvat. Prajnaparamitayam ukto mantrah. Tadyatha: Gate, gate,Para gate, Para sam gate,Bodhi, svaha! Gate, gate,Para gate, Para sam gate,Bodhi, svaha!